How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article



इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।

सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥ २॥

ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।



ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।

ಪಾತು ಸಾಕಲಕೋ ಭ್ರಾತೄನ್ ಶ್ರಿಯಂ ಮೇ ಸತತಂ ಗಿರಃ





सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ २२॥

भगवान शिव ने पांच साल के बच्चे का click here अवतार धारण किया जिसे बटुक भैरव कहा जाता है।

Report this wiki page